B 25-5 Aghoranirṇaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 25/5
Title: Aghoranirṇaya
Dimensions: 28 x 4.5 cm x 6 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1606
Remarks:


Reel No. B 25-5 Inventory No. 1212

Title Aghoranirṇaya

Subject Tantra

Language Snskrit

Manuscript Details

Script Newari

Material Palm-leaf

State Incomplete and damaged.

Size 28 x 4.5 cm

Folios 7

Lines per Folio 5-6

Foliation x

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1606

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

(///m ālikhyat) ||

( brūntām āsanasthaś ca saptāviṅsatim ā....)

lohitarudramālāyā.........

///linīhṛdayam paraṃ |

ekādaśe caturthaś ca śūladaṇḍāsanasthitaṃ ||

(chātram ṛddhi(!)pradātavyaṃ(!) rūdrān grahabheditaṃ) |

......parāparaṃ |

yasya uccāramātreṇa triṣkālaś(!) ca divā niśi |

viṃśajanmakṛtaṃ pāpaṃ pāpam bhasmasā(!) yānti tatkṣaṇāt |

saptamaṃ rudranāmāyām(!) ma////nīm (ṛddhi)saṃsthitaṃ |

kevalaṃ tad vijānīyād varṇṇavi(t) sadasākṣaraṃ(!) ||

ṛṣimālātṛtīyā ca nitambamālinī (!) viduḥ |

rūdrahṛdayasambhūto ///hākālatudakṣataṃ(!)||

ekādaśe caturthaś ca bhairavaṃ śukrasambhavaṃ |

(x.3v1-5 )

End

uttare yakṣadūtī ca vilomena ...muddharet |

gavājyena samāyujyaṃ(!) vaṭapatrāṇi homayet |

akṣayaṃ labhate vittaṃ (tapyam) īśānabhāṣitaṃ |

mahālakṣmīvilā/// ///lvapatrāṇi saṃyutaṃ |

aṣṭottarasahasreṇa vīrasiddhim avāpnuyāt ||

eta(tvā apyorasya uktaś ca) parameśvari |

yad icchet sādhayet kā/// (tyam asya mantraprabhāvataḥ || ||

(x.8b4-9a2 )

Colophon

iti | śrīpārameśvarīsatanavakoṭisaṃhitāyāṃ caturāśītisahasra.....yāś catvāriṃsatimaḥ ||  || ❁ || paṭalaḥ samāptaḥ || ❁ || iti maṇḍalamahāśrī || ❁ ||

samvat (a ❁ ///darekādaśāṃ likhi||tam ida mahāpusta || kam iti ||

(x.9a2-4 )

Microfilm Details

Reel No. B 25/5

Date of Filming 24-09-70

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 01-03-2004

Bibliography